A 419-4 Mataikyacandra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/4
Title: Mataikyacandra
Dimensions: 24.9 x 13.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2768
Remarks:
Reel No. A 419-4 Inventory No. 37901
Title Mataikyacandra
Author Śrīhariharidevabhaṭṭa !
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 13.5 cm
Folios 3
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title mataikya. and in the lower right-hand margin under the word Dīnānātha
Scribe Dīnānāthavyāsa
Date of Copying [VS] 1908
Place of Deposit NAK
Accession No. 5/2768
Manuscript Features
On the exp. 2 is written mataikya
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha purāṇajyoti[ḥ]aśāstramataikyatā ||
tatra tāvat purāṇamatena bhūḥ samānā (2) jyotiḥ śāstramate bhū vṛttākārā matadvayavirodha iti tat parihāra ucayte purā bhūmer uccāvacatvena sa(3)tyasaṃbhavāt pṛthu (!) sārvabhaumena dhanuṣakoṭyā bhūḥ samīkṛte ti harivaṃśabhāgavatādau prasiddhaṃ tathā ca (4) bhūmer uccāvacatvena vṛttākāratvaparyavasānāt bhūr vṛttākāraiva (fol. 1v1–4)
End
evaṃ nanu bhūgolādhasthiti(2)vasane pātaraṃbhavāt (!) kathaṃ krarasthānam (!) iti ced ucyate yathā pallī bhittau gacchati tathā janā (3) api tatra vasaṃti yataḥ khegolas tattvataḥ kasya korddhvaṃ kvacāpy adhaḥ anyac ca yathātra bhūḥ samā (4) tathā tatrāpi (fol. 3v1–4)
Colophon
iti śrīhariharidevabhaṭṭaviracitomataikyacaṃdraḥ (!) samāptim agamat || (5) svasti śrīsaṃvat 1908 māghaśuddha 2 bhṛgau likhitaṃ vyāsadīnānāthena śubham || || (fol. 3v4–5)
Microfilm Details
Reel No. A 419/4
Date of Filming 07-08-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3.
Catalogued by JU/MS
Date 31-05-2006
Bibliography