A 419-4 Mataikyacandra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/4
Title: Mataikyacandra
Dimensions: 24.9 x 13.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2768
Remarks:


Reel No. A 419-4 Inventory No. 37901

Title Mataikyacandra

Author Śrīhariharidevabhaṭṭa !

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 13.5 cm

Folios 3

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title mataikya. and in the lower right-hand margin under the word Dīnānātha

Scribe Dīnānāthavyāsa

Date of Copying [VS] 1908

Place of Deposit NAK

Accession No. 5/2768

Manuscript Features

On the exp. 2 is written mataikya

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha purāṇajyoti[ḥ]aśāstramataikyatā ||

tatra tāvat purāṇamatena bhūḥ samānā (2) jyotiḥ śāstramate bhū vṛttākārā matadvayavirodha iti tat parihāra ucayte purā bhūmer uccāvacatvena sa(3)tyasaṃbhavāt pṛthu (!) sārvabhaumena dhanuṣakoṭyā bhūḥ samīkṛte ti harivaṃśabhāgavatādau prasiddhaṃ tathā ca (4) bhūmer uccāvacatvena vṛttākāratvaparyavasānāt bhūr vṛttākāraiva (fol. 1v1–4)

End

evaṃ nanu bhūgolādhasthiti(2)vasane pātaraṃbhavāt (!) kathaṃ krarasthānam (!) iti ced ucyate yathā pallī bhittau gacchati tathā janā (3) api tatra vasaṃti yataḥ khegolas tattvataḥ kasya korddhvaṃ kvacāpy adhaḥ anyac ca yathātra bhūḥ samā (4) tathā tatrāpi (fol. 3v1–4)

Colophon

iti śrīhariharidevabhaṭṭaviracitomataikyacaṃdraḥ (!) samāptim agamat || (5) svasti śrīsaṃvat 1908 māghaśuddha 2 bhṛgau likhitaṃ vyāsadīnānāthena śubham || || (fol. 3v4–5)

Microfilm Details

Reel No. A 419/4

Date of Filming 07-08-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3.

Catalogued by JU/MS

Date 31-05-2006

Bibliography